A 428-26(2) Kākaparīkṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/26
Title: Kākaparīkṣā
Dimensions: 29.7 x 12.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1209
Remarks:


Reel No. A 428-26 MTM Inventory No.: 53107

Title kākaparīkṣā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 29.8 x 12.0 cm

Folios 5

Lines per Folio 9-10

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1209

Manuscript Features

Cover leaf on exp. 4 is filmed twice and text begins from the exposure 6,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

adhvānam vrajamānasyā (!) dakṣiṇe ramate khagaḥ ||

arthalābhaṃ bhave (!) caiva prīttiṃ (!) priyasa(2)māsamaḥ 1

adhvānaṃ vrajamānsya vāmato ramate khagaḥ ||

mṛtyus tatra vijāniyāt vāyasena niveditaṃ 2

(3) adhvānaṃ vrajamānasya pṛṣṭhato ramate khagaḥ ||

jātrāsiddhi (!) vijānīyāt vāyasena niveditaṃ 3 (fol. 1v1–3)

End

yāmyāśrito yadā bhuṅkte vāaya(9)so vidhivattadā ||

ciraṃ varṣati parjanyaḥ dāruṇaṃ nṛpavigrahaḥ || 55 ||

naiṛtastho yadi bhukta vāyaso va– (exp. 10a:8–9)

Microfilm Details

Reel No. A 428/26

Date of Filming 05-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text in expos. 6–12,

Catalogued by JU/MS

Date 21-12-2005

Bibliography